B 154-13 Śivārcanacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/13
Title: Śivārcanacandrikā
Dimensions: 37 x 8 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/157
Remarks: b Śrīnivāsa Bhaṭta; + B 154/14


Reel No. B 154-13 Inventory No. 66686

Title Śivārcanacandrikā

Author Śrīnivāsa Bhaṭṭa

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 149b, no. 5553

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 37.0 x 8.0 cm

Folios 20

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 1/157

Manuscript Features

MS is not foliated, scattered and incomplete. MS contains the sub-colophon of the aṣṭamaḥ prakāśḥ |

Excerpts

Beginning

oṃ ādhāraśaktikamalāśanāya namaḥ |

ityāsanaṃ saṃpūjyopaviśya prāgvad dravyānyādya(!) bhūtaśuddhiṃ vidhāya bhūtaśudhyām api vistarāśaktau prāgvat hṛdaye jīvātmānaṃ nidhāya tathaiva brahmarabdhreṇa saṃyojya prāgvat pāpapuruṣaṃ dhyātvā tathaiva yamabījena saṃśoṣya raṃbījena saṃdahya vaṃbījenāplāvya punarbrahmarandhrāj jīvātmānaṃ hṛdayam ānīya prāgvat prāapratiṣṭhāṃ mātṛkānyāsāṃś ca kṛtvā (exp. 23t1–3)

End

anyac ca sarvaṃ manasā dhyātvā kuryācca pūjanaṃ |

yathā |

gaṃdhapuṣpādibhiḥ pūjā bahir deśe vidhīyate |

tathā hṛdyapi kartavyā sarvāṃś ca pratipattaye |

iti jalapravāhādau prāyopaveśagataḥ | yataḥ | anyac ca sarvaṃ iti | maitraprasādhanaṃ dantadhāvanātiriktam ityarthaḥ | maitrādīnā(!) mānasāsaṃbhavāt |

sundarācāryaśiṣyeṇa śrīnivāsena dhīmatā |

candrikāyāṃ praṇītāyāṃ prakāśo gamad aṣṭamaḥ || || (exp. 5b3–6)

«Sub-colophon:»

iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsena viracitāyāṃ śrīśivārccnacandrikāyām aṣṭamaḥ prakāśaḥ samāptaḥ || (exp. 5b6–7)

Microfilm Details

Reel No. B 154/13

Date of Filming 07-11-1971

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-08-2008

Bibliography