B 154-13 Śivārcanacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 154/13
Title: Śivārcanacandrikā
Dimensions: 37 x 8 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/157
Remarks: b Śrīnivāsa Bhaṭta; + B 154/14
Reel No. B 154-13 Inventory No. 66686
Title Śivārcanacandrikā
Author Śrīnivāsa Bhaṭṭa
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 149b, no. 5553
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 37.0 x 8.0 cm
Folios 20
Lines per Folio 7
Foliation none
Place of Deposit NAK
Accession No. 1/157
Manuscript Features
MS is not foliated, scattered and incomplete. MS contains the sub-colophon of the aṣṭamaḥ prakāśḥ |
Excerpts
Beginning
oṃ ādhāraśaktikamalāśanāya namaḥ |
ityāsanaṃ saṃpūjyopaviśya prāgvad dravyānyādya(!) bhūtaśuddhiṃ vidhāya bhūtaśudhyām api vistarāśaktau prāgvat hṛdaye jīvātmānaṃ nidhāya tathaiva brahmarabdhreṇa saṃyojya prāgvat pāpapuruṣaṃ dhyātvā tathaiva yamabījena saṃśoṣya raṃbījena saṃdahya vaṃbījenāplāvya punarbrahmarandhrāj jīvātmānaṃ hṛdayam ānīya prāgvat prāapratiṣṭhāṃ mātṛkānyāsāṃś ca kṛtvā (exp. 23t1–3)
End
anyac ca sarvaṃ manasā dhyātvā kuryācca pūjanaṃ |
yathā |
gaṃdhapuṣpādibhiḥ pūjā bahir deśe vidhīyate |
tathā hṛdyapi kartavyā sarvāṃś ca pratipattaye |
iti jalapravāhādau prāyopaveśagataḥ | yataḥ | anyac ca sarvaṃ iti | maitraprasādhanaṃ dantadhāvanātiriktam ityarthaḥ | maitrādīnā(!) mānasāsaṃbhavāt |
sundarācāryaśiṣyeṇa śrīnivāsena dhīmatā |
candrikāyāṃ praṇītāyāṃ prakāśo gamad aṣṭamaḥ || || (exp. 5b3–6)
«Sub-colophon:»
iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāsena viracitāyāṃ śrīśivārccnacandrikāyām aṣṭamaḥ prakāśaḥ samāptaḥ || (exp. 5b6–7)
Microfilm Details
Reel No. B 154/13
Date of Filming 07-11-1971
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-08-2008
Bibliography